Original

न भयं क्रोधचापल्यं न शोकस्तेषु विद्यते ।न धर्मध्वजिनश्चैव न गुह्यं किंचिदास्थिताः ॥ २८ ॥

Segmented

न भयम् क्रोध-चापल्यम् न शोकः तेषु विद्यते न धर्म-ध्वजिन् च एव न गुह्यम् किंचिद् आस्थिताः

Analysis

Word Lemma Parse
pos=i
भयम् भय pos=n,g=n,c=1,n=s
क्रोध क्रोध pos=n,comp=y
चापल्यम् चापल्य pos=n,g=n,c=1,n=s
pos=i
शोकः शोक pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
धर्म धर्म pos=n,comp=y
ध्वजिन् ध्वजिन् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
pos=i
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part