Original

ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता ।कामक्रोधव्यपेता ये निर्ममा निरहंकृताः ।सुव्रताः स्थिरमर्यादास्तानुपास्स्व च पृच्छ च ॥ २६ ॥

Segmented

ते सेव्याः साधुभिः नित्यम् येषु अहिंसा प्रतिष्ठिता काम-क्रोध-व्यपेताः ये निर्ममा निरहंकृताः सु व्रताः स्थिर-मर्यादा तान् उपास्स्व च पृच्छ च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सेव्याः सेव् pos=va,g=m,c=1,n=p,f=krtya
साधुभिः साधु pos=a,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
येषु यद् pos=n,g=m,c=7,n=p
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
प्रतिष्ठिता प्रतिष्ठा pos=va,g=f,c=1,n=s,f=part
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
व्यपेताः व्यपे pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
निर्ममा निर्मम pos=a,g=m,c=1,n=p
निरहंकृताः निरहंकृत pos=a,g=m,c=1,n=p
सु सु pos=i
व्रताः व्रत pos=n,g=m,c=1,n=p
स्थिर स्थिर pos=a,comp=y
मर्यादा मर्यादा pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
उपास्स्व उपास् pos=v,p=2,n=s,l=lot
pos=i
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
pos=i