Original

न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् ।न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः ॥ २५ ॥

Segmented

न तेषाम् भिद्यते वृत्तम् यत् पुरा साधुभिः कृतम् न त्रासिनो न चपला न रौद्राः सत्-पथे स्थिताः

Analysis

Word Lemma Parse
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
भिद्यते भिद् pos=v,p=3,n=s,l=lat
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
साधुभिः साधु pos=a,g=m,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
त्रासिनो त्रासिन् pos=a,g=m,c=1,n=p
pos=i
चपला चपल pos=a,g=m,c=1,n=p
pos=i
रौद्राः रौद्र pos=a,g=m,c=1,n=p
सत् सत् pos=a,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part