Original

सर्वभूतहिताश्चैव सर्वदेयाश्च भारत ।न ते चालयितुं शक्या धर्मव्यापारपारगाः ॥ २४ ॥

Segmented

सर्व-भूत-हिताः च एव सर्व-देयाः च भारत न ते चालयितुम् शक्या धर्म-व्यापार-पारगाः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिताः हित pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
देयाः देय pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
चालयितुम् चालय् pos=vi
शक्या शक्य pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
व्यापार व्यापार pos=n,comp=y
पारगाः पारग pos=a,g=m,c=1,n=p