Original

पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च ।सर्वोपकारिणो धीराः सर्वधर्मानुपालकाः ॥ २३ ॥

Segmented

पितृ-देव-आतिथेयी च नित्य-उद्युक्ताः तथा एव च सर्व-उपकारिन् धीराः सर्व-धर्म-अनुपालकाः

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
आतिथेयी आतिथेयी pos=n,g=m,c=1,n=p
pos=i
नित्य नित्य pos=a,comp=y
उद्युक्ताः उद्युज् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
pos=i
सर्व सर्व pos=n,comp=y
उपकारिन् उपकारिन् pos=a,g=m,c=1,n=p
धीराः धीर pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुपालकाः अनुपालक pos=a,g=m,c=1,n=p