Original

शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान् ।येषु वृत्तिभयं नास्ति परलोकभयं न च ॥ २० ॥

Segmented

शिष्टान् तु परिपृच्छेथा यान् वक्ष्यामि शुचि-व्रतान् येषु वृत्ति-भयम् न अस्ति पर-लोक-भयम् न च

Analysis

Word Lemma Parse
शिष्टान् शास् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
परिपृच्छेथा परिप्रच्छ् pos=v,p=2,n=s,l=vidhilin
यान् यद् pos=n,g=m,c=2,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
शुचि शुचि pos=a,comp=y
व्रतान् व्रत pos=n,g=m,c=2,n=p
येषु यद् pos=n,g=m,c=7,n=p
वृत्ति वृत्ति pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
pos=i
pos=i