Original

भीष्म उवाच ।पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप ।एको लोभो महाग्राहो लोभात्पापं प्रवर्तते ॥ २ ॥

Segmented

भीष्म उवाच पापस्य यद् अधिष्ठानम् तत् शृणुष्व नराधिप एको लोभो महा-ग्राहः लोभात् पापम् प्रवर्तते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पापस्य पाप pos=n,g=n,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
अधिष्ठानम् अधिष्ठान pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
नराधिप नराधिप pos=n,g=m,c=8,n=s
एको एक pos=n,g=m,c=1,n=s
लोभो लोभ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ग्राहः ग्राह pos=n,g=m,c=1,n=s
लोभात् लोभ pos=n,g=m,c=5,n=s
पापम् पाप pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat