Original

दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता ।तत एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु ।एतानशिष्टान्बुध्यस्व नित्यं लोभसमन्वितान् ॥ १९ ॥

Segmented

दर्पः क्रोधो मदः स्वप्नो हर्षः शोको अतिमानि-ता तत एव हि कौरव्य दृश्यन्ते लुब्ध-बुद्धि एतान् अशिष्टान् बुध्यस्व नित्यम् लोभ-समन्वितान्

Analysis

Word Lemma Parse
दर्पः दर्प pos=n,g=m,c=1,n=s
क्रोधो क्रोध pos=n,g=m,c=1,n=s
मदः मद pos=n,g=m,c=1,n=s
स्वप्नो स्वप्न pos=n,g=m,c=1,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
शोको शोक pos=n,g=m,c=1,n=s
अतिमानि अतिमानिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
तत ततस् pos=i
एव एव pos=i
हि हि pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
लुब्ध लुभ् pos=va,comp=y,f=part
बुद्धि बुद्धि pos=n,g=m,c=7,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
अशिष्टान् अशिष्ट pos=a,g=m,c=2,n=p
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
नित्यम् नित्यम् pos=i
लोभ लोभ pos=n,comp=y
समन्वितान् समन्वित pos=a,g=m,c=2,n=p