Original

धर्मस्याह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः ।या या विक्रियते संस्था ततः साभिप्रपद्यते ॥ १८ ॥

Segmented

धर्मस्य आहृ लोभ-ग्रस्तैः दुरात्मभिः या या विक्रियते संस्था ततः सा अभिप्रपद्यते

Analysis

Word Lemma Parse
धर्मस्य धर्म pos=n,g=m,c=6,n=s
आहृ आहृ pos=va,g=m,c=6,n=s,f=part
लोभ लोभ pos=n,comp=y
ग्रस्तैः ग्रस् pos=va,g=m,c=3,n=p,f=part
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
या यद् pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
विक्रियते विकृ pos=v,p=3,n=s,l=lat
संस्था संस्था pos=n,g=f,c=1,n=s
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
अभिप्रपद्यते अभिप्रपद् pos=v,p=3,n=s,l=lat