Original

कुर्वते च बहून्मार्गांस्तांस्तान्हेतुबलाश्रिताः ।सर्वं मार्गं विलुम्पन्ति लोभाज्ञानेषु निष्ठिताः ॥ १७ ॥

Segmented

कुर्वते च बहून् मार्गान् तान् तान् हेतु-बल-आश्रिताः सर्वम् मार्गम् विलुम्पन्ति लोभ-अज्ञानेषु निष्ठिताः

Analysis

Word Lemma Parse
कुर्वते कृ pos=v,p=3,n=p,l=lat
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
हेतु हेतु pos=n,comp=y
बल बल pos=n,comp=y
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
सर्वम् सर्व pos=n,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
विलुम्पन्ति विलुप् pos=v,p=3,n=p,l=lat
लोभ लोभ pos=n,comp=y
अज्ञानेषु अज्ञान pos=n,g=n,c=7,n=p
निष्ठिताः निष्ठा pos=va,g=m,c=1,n=p,f=part