Original

द्वेषक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः ।अन्तःक्षुरा वाङ्मधुराः कूपाश्छन्नास्तृणैरिव ।धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् ॥ १६ ॥

Segmented

द्वेष-क्रोध-प्रसक्ताः च शिष्ट-आचार-बहिष्कृताः अन्तः क्षुराः वाच्-मधुराः कूपाः छन्नाः तृणैः इव धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत्

Analysis

Word Lemma Parse
द्वेष द्वेष pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
प्रसक्ताः प्रसञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
शिष्ट शास् pos=va,comp=y,f=part
आचार आचार pos=n,comp=y
बहिष्कृताः बहिष्कृ pos=va,g=m,c=1,n=p,f=part
अन्तः अन्तर् pos=i
क्षुराः क्षुर pos=n,g=m,c=1,n=p
वाच् वाच् pos=n,comp=y
मधुराः मधुर pos=a,g=m,c=1,n=p
कूपाः कूप pos=n,g=m,c=1,n=p
छन्नाः छद् pos=va,g=m,c=1,n=p,f=part
तृणैः तृण pos=n,g=n,c=3,n=p
इव इव pos=i
धर्मवैतंसिकाः धर्मवैतंसिक pos=n,g=m,c=1,n=p
क्षुद्रा क्षुद्र pos=a,g=m,c=1,n=p
मुष्णन्ति मुष् pos=v,p=3,n=p,l=lat
ध्वजिनो ध्वजिन् pos=a,g=m,c=1,n=p
जगत् जगन्त् pos=n,g=n,c=2,n=s