Original

दम्भो द्रोहश्च निन्दा च पैशुन्यं मत्सरस्तथा ।भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम् ॥ १४ ॥

Segmented

दम्भो द्रोहः च निन्दा च पैशुन्यम् मत्सरः तथा भवन्ति एतानि कौरव्य लुब्धानाम् अकृतात्मनाम्

Analysis

Word Lemma Parse
दम्भो दम्भ pos=n,g=m,c=1,n=s
द्रोहः द्रोह pos=n,g=m,c=1,n=s
pos=i
निन्दा निन्दा pos=n,g=f,c=1,n=s
pos=i
पैशुन्यम् पैशुन्य pos=n,g=n,c=1,n=s
मत्सरः मत्सर pos=n,g=m,c=1,n=s
तथा तथा pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
एतानि एतद् pos=n,g=n,c=1,n=p
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
लुब्धानाम् लुभ् pos=va,g=m,c=6,n=p,f=part
अकृतात्मनाम् अकृतात्मन् pos=a,g=m,c=6,n=p