Original

यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः ।ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा ।स लोभः सह मोहेन विजेतव्यो जितात्मना ॥ १३ ॥

Segmented

यो न देवैः न गन्धर्वैः न असुरैः न महा-उरगैः ज्ञायते नृप तत्त्वेन सर्वैः भूत-गणैः तथा स लोभः सह मोहेन विजेतव्यो जित-आत्मना

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
pos=i
देवैः देव pos=n,g=m,c=3,n=p
pos=i
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
pos=i
असुरैः असुर pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
उरगैः उरग pos=n,g=m,c=3,n=p
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
भूत भूत pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
लोभः लोभ pos=n,g=m,c=1,n=s
सह सह pos=i
मोहेन मोह pos=n,g=m,c=3,n=s
विजेतव्यो विजि pos=va,g=m,c=1,n=s,f=krtya
जित जि pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s