Original

कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता ।साहसानां च सर्वेषामकार्याणां क्रियास्तथा ॥ १० ॥

Segmented

कुत्सा विकत्था मात्सर्यम् पापम् दुष्कर-कारि-ता साहसानाम् च सर्वेषाम् अकार्याणाम् क्रियाः तथा

Analysis

Word Lemma Parse
कुत्सा कुत्सा pos=n,g=f,c=1,n=s
विकत्था विकत्था pos=n,g=f,c=1,n=s
मात्सर्यम् मात्सर्य pos=n,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
दुष्कर दुष्कर pos=a,comp=y
कारि कारिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
साहसानाम् साहस pos=n,g=n,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
अकार्याणाम् अकार्य pos=n,g=n,c=6,n=p
क्रियाः क्रिया pos=n,g=f,c=1,n=p
तथा तथा pos=i