Original

तद्वनं वृक्षसंकीर्णं लताविटपसंकुलम् ।ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः ॥ ९ ॥

Segmented

तद् वनम् वृक्ष-संकीर्णम् लता-विटप-संकुलम् ददाह पावकः क्रुद्धो युग-अन्त-अग्नि-सम-प्रभः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
वृक्ष वृक्ष pos=n,comp=y
संकीर्णम् संकृ pos=va,g=n,c=2,n=s,f=part
लता लता pos=n,comp=y
विटप विटप pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=2,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
पावकः पावक pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s