Original

स कण्टकविभुग्नाङ्गो लोहितार्द्रीकृतच्छविः ।बभ्राम तस्मिन्विजने नानामृगसमाकुले ॥ ७ ॥

Segmented

स कण्टक-विभुज्-अङ्गः लोहित-आर्द्रीकृत-छविः बभ्राम तस्मिन् विजने नाना मृग-समाकुले

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कण्टक कण्टक pos=n,comp=y
विभुज् विभुज् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
लोहित लोहित pos=n,comp=y
आर्द्रीकृत आर्द्रीकृ pos=va,comp=y,f=part
छविः छवि pos=n,g=m,c=1,n=s
बभ्राम भ्रम् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
विजने विजन pos=n,g=n,c=7,n=s
नाना नाना pos=i
मृग मृग pos=n,comp=y
समाकुले समाकुल pos=a,g=n,c=7,n=s