Original

महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह ।प्रविशन्नेव च वनं निगृहीतः स कण्टकैः ॥ ६ ॥

Segmented

महान्तम् निश्चयम् कृत्वा लुब्धकः प्रविवेश ह प्रविशन्न् एव च वनम् निगृहीतः स कण्टकैः

Analysis

Word Lemma Parse
महान्तम् महत् pos=a,g=m,c=2,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
लुब्धकः लुब्धक pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
pos=i
प्रविशन्न् प्रविश् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
pos=i
वनम् वन pos=n,g=n,c=2,n=s
निगृहीतः निग्रह् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कण्टकैः कण्टक pos=n,g=m,c=3,n=p