Original

ततोऽपश्यत्सुविस्तीर्णं हृद्यं पद्मविभूषितम् ।नानाद्विजगणाकीर्णं सरः शीतजलं शुभम् ।पिपासार्तोऽपि तद्दृष्ट्वा तृप्तः स्यान्नात्र संशयः ॥ ४ ॥

Segmented

ततो ऽपश्यत् सु विस्तृतम् हृद्यम् पद्म-विभूषितम् नाना द्विज-गण-आकीर्णम् सरः शीत-जलम् शुभम् पिपासा-आर्तः ऽपि तद् दृष्ट्वा तृप्तः स्यात् न अत्र संशयः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
सु सु pos=i
विस्तृतम् विस्तृ pos=va,g=n,c=2,n=s,f=part
हृद्यम् हृद्य pos=a,g=n,c=2,n=s
पद्म पद्म pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
गण गण pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=2,n=s,f=part
सरः सरस् pos=n,g=n,c=2,n=s
शीत शीत pos=a,comp=y
जलम् जल pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
पिपासा पिपासा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s