Original

कीदृशेनेह तपसा गच्छेयं परमां गतिम् ।इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे ॥ २ ॥

Segmented

कीदृशेन इह तपसा गच्छेयम् परमाम् गतिम् इति बुद्ध्या विनिश्चित्य गमनाय उपचक्रमे

Analysis

Word Lemma Parse
कीदृशेन कीदृश pos=a,g=n,c=3,n=s
इह इह pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
इति इति pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विनिश्चित्य विनिश्चि pos=vi
गमनाय गमन pos=n,g=n,c=4,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit