Original

युधिष्ठिर महानेष धर्मो धर्मभृतां वर ।गोघ्नेष्वपि भवेदस्मिन्निष्कृतिः पापकर्मणः ।निष्कृतिर्न भवेत्तस्मिन्यो हन्याच्छरणागतम् ॥ १८ ॥

Segmented

युधिष्ठिर महान् एष धर्मो धर्म-भृताम् वर गो घ्नेषु अपि भवेद् अस्मिन् निष्कृतिः पाप-कर्मणः निष्कृतिः न भवेत् तस्मिन् यो हन्यात् शरण-आगतम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
महान् महत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
गो गो pos=i
घ्नेषु घ्न pos=a,g=m,c=7,n=p
अपि अपि pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अस्मिन् इदम् pos=n,g=m,c=7,n=s
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
पाप पाप pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्मिन् तद् pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
शरण शरण pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part