Original

यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् ।नाशुभं विद्यते तस्य मनसापि प्रमाद्यतः ॥ १७ ॥

Segmented

यः च इदम् शृणुयात् नित्यम् यः च इदम् परिकीर्तयेत् न अशुभम् विद्यते तस्य मनसा अपि प्रमाद्यतः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
शृणुयात् श्रु pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
परिकीर्तयेत् परिकीर्तय् pos=v,p=3,n=s,l=vidhilin
pos=i
अशुभम् अशुभ pos=a,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
प्रमाद्यतः प्रमद् pos=va,g=m,c=6,n=s,f=part