Original

यापि चैवंविधा नारी भर्तारमनुवर्तते ।विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता ॥ १५ ॥

Segmented

या अपि च एवंविधा नारी भर्तारम् अनुवर्तते विराजते हि सा क्षिप्रम् कपोती इव दिवि स्थिता

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
अपि अपि pos=i
pos=i
एवंविधा एवंविध pos=a,g=f,c=1,n=s
नारी नारी pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
विराजते विराज् pos=v,p=3,n=s,l=lat
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
कपोती कपोती pos=n,g=f,c=1,n=s
इव इव pos=i
दिवि दिव् pos=n,g=,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part