Original

एवं खलु कपोतश्च कपोती च पतिव्रता ।लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा ॥ १४ ॥

Segmented

एवम् खलु कपोतः च कपोती च पतिव्रता लुब्धकेन सह स्वर्गम् गताः पुण्येन कर्मणा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
खलु खलु pos=i
कपोतः कपोत pos=n,g=m,c=1,n=s
pos=i
कपोती कपोती pos=n,g=f,c=1,n=s
pos=i
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s
लुब्धकेन लुब्धक pos=n,g=m,c=3,n=s
सह सह pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
पुण्येन पुण्य pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s