Original

ततस्तेनाग्निना दग्धो लुब्धको नष्टकिल्बिषः ।जगाम परमां सिद्धिं तदा भरतसत्तम ॥ १२ ॥

Segmented

ततस् तेन अग्निना दग्धो लुब्धको नष्ट-किल्बिषः जगाम परमाम् सिद्धिम् तदा भरत-सत्तम

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
अग्निना अग्नि pos=n,g=m,c=3,n=s
दग्धो दह् pos=va,g=m,c=1,n=s,f=part
लुब्धको लुब्धक pos=n,g=m,c=1,n=s
नष्ट नश् pos=va,comp=y,f=part
किल्बिषः किल्बिष pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
परमाम् परम pos=a,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s