Original

ततः स देहमोक्षार्थं संप्रहृष्टेन चेतसा ।अभ्यधावत संवृद्धं पावकं लुब्धकस्तदा ॥ ११ ॥

Segmented

ततः स देह-मोक्ष-अर्थम् सम्प्रहृष्टेन चेतसा अभ्यधावत संवृद्धम् पावकम् लुब्धकः तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
देह देह pos=n,comp=y
मोक्ष मोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सम्प्रहृष्टेन सम्प्रहृष् pos=va,g=n,c=3,n=s,f=part
चेतसा चेतस् pos=n,g=n,c=3,n=s
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
संवृद्धम् संवृध् pos=va,g=m,c=2,n=s,f=part
पावकम् पावक pos=n,g=m,c=2,n=s
लुब्धकः लुब्धक pos=n,g=m,c=1,n=s
तदा तदा pos=i