Original

सज्वालैः पवनोद्धूतैर्विस्फुलिङ्गैः समन्वितः ।ददाह तद्वनं घोरं मृगपक्षिसमाकुलम् ॥ १० ॥

Segmented

स ज्वाला पवन-उद्धूतैः विस्फुलिङ्गैः समन्वितः ददाह तद् वनम् घोरम् मृग-पक्षि-समाकुलम्

Analysis

Word Lemma Parse
pos=i
ज्वाला ज्वाला pos=n,g=m,c=3,n=p
पवन पवन pos=n,comp=y
उद्धूतैः उद्धू pos=va,g=m,c=3,n=p,f=part
विस्फुलिङ्गैः विस्फुलिङ्ग pos=n,g=m,c=3,n=p
समन्वितः समन्वित pos=a,g=m,c=1,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=2,n=s