Original

भीष्म उवाच ।विमानस्थौ तु तौ राजँल्लुब्धको वै ददर्श ह ।दृष्ट्वा तौ दंपती दुःखादचिन्तयत सद्गतिम् ॥ १ ॥

Segmented

भीष्म उवाच दृष्ट्वा तौ दंपती दुःखाद् अचिन्तयत सत्-गतिम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
दंपती दम्पति pos=n,g=m,c=2,n=d
दुःखाद् दुःख pos=n,g=n,c=5,n=s
अचिन्तयत चिन्तय् pos=v,p=3,n=s,l=lan
सत् सत् pos=a,comp=y
गतिम् गति pos=n,g=f,c=2,n=s