Original

तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च ।नास्ति भार्यासमं किंचिन्नरस्यार्तस्य भेषजम् ॥ ९ ॥

Segmented

तथा रोग-अभिभूतस्य नित्यम् कृच्छ्र-गतस्य च न अस्ति भार्या-समम् किंचिद् नरस्य आर्तस्य भेषजम्

Analysis

Word Lemma Parse
तथा तथा pos=i
रोग रोग pos=n,comp=y
अभिभूतस्य अभिभू pos=va,g=m,c=6,n=s,f=part
नित्यम् नित्यम् pos=i
कृच्छ्र कृच्छ्र pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भार्या भार्या pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
नरस्य नर pos=n,g=m,c=6,n=s
आर्तस्य आर्त pos=a,g=m,c=6,n=s
भेषजम् भेषज pos=n,g=n,c=1,n=s