Original

अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता ।यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि ॥ ७ ॥

Segmented

अनुरक्ता हिता च एव स्निग्धा च एव पतिव्रता यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि

Analysis

Word Lemma Parse
अनुरक्ता अनुरञ्ज् pos=va,g=f,c=1,n=s,f=part
हिता हित pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
स्निग्धा स्निग्ध pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
वै वै pos=i
तादृशी तादृश pos=a,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
धन्यः धन्य pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मनुजो मनुज pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s