Original

पतिधर्मरता साध्वी प्राणेभ्योऽपि गरीयसी ।सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी ॥ ६ ॥

Segmented

पति-धर्म-रता साध्वी प्राणेभ्यो ऽपि गरीयसी सा हि श्रान्तम् क्षुधा-आर्तम् च जानीते माम् तपस्विनी

Analysis

Word Lemma Parse
पति पति pos=n,comp=y
धर्म धर्म pos=n,comp=y
रता रम् pos=va,g=f,c=1,n=s,f=part
साध्वी साध्वी pos=n,g=f,c=1,n=s
प्राणेभ्यो प्राण pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
गरीयसी गरीयस् pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
श्रान्तम् श्रम् pos=va,g=m,c=2,n=s,f=part
क्षुधा क्षुधा pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s