Original

एवं बहुविधं भूरि विललाप स लुब्धकः ।गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् ॥ ४४ ॥

Segmented

एवम् बहुविधम् भूरि विललाप स लुब्धकः गर्हयन् स्वानि कर्माणि द्विजम् दृष्ट्वा तथागतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
भूरि भूरि pos=n,g=n,c=2,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
लुब्धकः लुब्धक pos=n,g=m,c=1,n=s
गर्हयन् गर्हय् pos=va,g=m,c=1,n=s,f=part
स्वानि स्व pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
द्विजम् द्विज pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तथागतम् तथागत pos=a,g=m,c=2,n=s