Original

ततः सत्यप्रतिज्ञो वै स पक्षी प्रहसन्निव ।तमग्निं त्रिः परिक्रम्य प्रविवेश महीपते ॥ ४१ ॥

Segmented

ततः सत्य-प्रतिज्ञः वै स पक्षी प्रहसन्न् इव तम् अग्निम् त्रिः परिक्रम्य प्रविवेश महीपते

Analysis

Word Lemma Parse
ततः ततस् pos=i
सत्य सत्य pos=a,comp=y
प्रतिज्ञः प्रतिज्ञा pos=n,g=m,c=1,n=s
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तम् तद् pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
त्रिः त्रिस् pos=i
परिक्रम्य परिक्रम् pos=vi
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महीपते महीपति pos=n,g=m,c=8,n=s