Original

कुरुष्वानुग्रहं मेऽद्य सत्यमेतद्ब्रवीमि ते ।निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥ ४० ॥

Segmented

कुरुष्व अनुग्रहम् मे ऽद्य सत्यम् एतद् ब्रवीमि ते निश्चिता खलु मे बुद्धिः अतिथि-प्रतिपूजने

Analysis

Word Lemma Parse
कुरुष्व कृ pos=v,p=2,n=s,l=lot
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
सत्यम् सत्य pos=a,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
खलु खलु pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अतिथि अतिथि pos=n,comp=y
प्रतिपूजने प्रतिपूजन pos=n,g=n,c=7,n=s