Original

अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने ।तया विरहितं हीदं शून्यमद्य गृहं मम ॥ ४ ॥

Segmented

अपि स्वस्ति भवेत् तस्याः प्रियाया मम कानने तया विरहितम् हि इदम् शून्यम् अद्य गृहम् मम

Analysis

Word Lemma Parse
अपि अपि pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्याः तद् pos=n,g=f,c=6,n=s
प्रियाया प्रिय pos=a,g=f,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
कानने कानन pos=n,g=n,c=7,n=s
तया तद् pos=n,g=f,c=3,n=s
विरहितम् विरह् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
शून्यम् शून्य pos=a,g=n,c=1,n=s
अद्य अद्य pos=i
गृहम् गृह pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s