Original

देवानां च मुनीनां च पितॄणां च महात्मनाम् ।श्रुतपूर्वो मया धर्मो महानतिथिपूजने ॥ ३९ ॥

Segmented

देवानाम् च मुनीनाम् च पितॄणाम् च महात्मनाम् श्रुत-पूर्वः मया धर्मो महान् अतिथि-पूजने

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
pos=i
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
pos=i
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
श्रुत श्रु pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
महान् महन्त् pos=n,g=m,c=1,n=s
अतिथि अतिथि pos=n,comp=y
पूजने पूजन pos=n,g=n,c=7,n=s