Original

इत्युक्त्वा शुष्कपर्णैः स संप्रज्वाल्य हुताशनम् ।हर्षेण महता युक्तः कपोतः पुनरब्रवीत् ॥ ३८ ॥

Segmented

इति उक्त्वा शुष्क-पर्णैः स संप्रज्वाल्य हुताशनम् हर्षेण महता युक्तः कपोतः पुनः अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
शुष्क शुष्क pos=a,comp=y
पर्णैः पर्ण pos=n,g=n,c=3,n=p
तद् pos=n,g=m,c=1,n=s
संप्रज्वाल्य संप्रज्वालय् pos=vi
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
कपोतः कपोत pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan