Original

संचयो नास्ति चास्माकं मुनीनामिव कानने ।इत्युक्त्वा स तदा तत्र विवर्णवदनोऽभवत् ॥ ३५ ॥

Segmented

संचयो न अस्ति च नः मुनीनाम् इव कानने इति उक्त्वा स तदा तत्र विवर्ण-वदनः ऽभवत्

Analysis

Word Lemma Parse
संचयो संचय pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
नः मद् pos=n,g=,c=6,n=p
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
इव इव pos=i
कानने कानन pos=n,g=n,c=7,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
तत्र तत्र pos=i
विवर्ण विवर्ण pos=a,comp=y
वदनः वदन pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan