Original

न मेऽस्ति विभवो येन नाशयामि तव क्षुधाम् ।उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥ ३४ ॥

Segmented

न मे ऽस्ति विभवो येन नाशयामि तव क्षुधाम् उत्पन्नेन हि जीवामो वयम् नित्यम् वनौकसः

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
विभवो विभव pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
नाशयामि नाशय् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
क्षुधाम् क्षुधा pos=n,g=f,c=2,n=s
उत्पन्नेन उत्पद् pos=va,g=n,c=3,n=s,f=part
हि हि pos=i
जीवामो जीव् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
नित्यम् नित्यम् pos=i
वनौकसः वनौकस् pos=n,g=m,c=1,n=p