Original

दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम् ।तद्वचः स प्रतिश्रुत्य वाक्यमाह विहंगमः ॥ ३३ ॥

Segmented

दत्तम् आहारम् इच्छामि त्वया क्षुद् बाधते हि माम् तद् वचः स प्रतिश्रुत्य वाक्यम् आह विहंगमः

Analysis

Word Lemma Parse
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
आहारम् आहार pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
क्षुद् क्षुध् pos=n,g=f,c=1,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रतिश्रुत्य प्रतिश्रु pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
विहंगमः विहंगम pos=n,g=m,c=1,n=s