Original

स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् ।अग्निप्रत्यागतप्राणस्ततः प्राह विहंगमम् ॥ ३२ ॥

Segmented

स तथा उक्तवान् तथा इति उक्त्वा लुब्धो गात्राणि अतापयत् अग्नि-प्रत्यागत-प्राणः ततस् प्राह विहंगमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
लुब्धो लुभ् pos=va,g=m,c=1,n=s,f=part
गात्राणि गात्र pos=n,g=n,c=2,n=p
अतापयत् तापय् pos=v,p=3,n=s,l=lan
अग्नि अग्नि pos=n,comp=y
प्रत्यागत प्रत्यागम् pos=va,comp=y,f=part
प्राणः प्राण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
विहंगमम् विहंगम pos=n,g=m,c=2,n=s