Original

सुसंदीप्तं महत्कृत्वा तमाह शरणागतम् ।प्रतापय सुविस्रब्धं स्वगात्राण्यकुतोभयः ॥ ३१ ॥

Segmented

सु संदीप्तम् महत् कृत्वा तम् आह शरण-आगतम् प्रतापय सु विश्रब्धम् स्व-गात्राणि अकुतोभयः

Analysis

Word Lemma Parse
सु सु pos=i
संदीप्तम् संदीप् pos=va,g=n,c=2,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
तम् तद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
शरण शरण pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
प्रतापय प्रतापय् pos=v,p=2,n=s,l=lot
सु सु pos=i
विश्रब्धम् विश्रम्भ् pos=va,g=n,c=2,n=s,f=part
स्व स्व pos=a,comp=y
गात्राणि गात्र pos=n,g=n,c=2,n=p
अकुतोभयः अकुतोभय pos=a,g=m,c=1,n=s