Original

तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत् ।बाधते खलु मा शीतं हिमत्राणं विधीयताम् ॥ २८ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा शकुनेः लुब्धको ऽब्रवीत् बाधते खलु मा शीतम् हिम-त्राणम् विधीयताम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शकुनेः शकुनि pos=n,g=m,c=6,n=s
लुब्धको लुब्धक pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
बाधते बाध् pos=v,p=3,n=s,l=lat
खलु खलु pos=i
मा मद् pos=n,g=,c=2,n=s
शीतम् शीत pos=n,g=n,c=1,n=s
हिम हिम pos=n,comp=y
त्राणम् त्राण pos=n,g=n,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot