Original

तद्ब्रूहि त्वं सुविस्रब्धो यत्त्वं वाचा वदिष्यसि ।तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः ॥ २७ ॥

Segmented

तद् ब्रूहि त्वम् सु विश्रब्धः यत् त्वम् वाचा वदिष्यसि तत् करिष्यामि अहम् सर्वम् मा त्वम् शोके मनः कृथाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
सु सु pos=i
विश्रब्धः विश्रम्भ् pos=va,g=m,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
वदिष्यसि वद् pos=v,p=2,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
मा मा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug