Original

पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी ।तस्य नायं न च परो लोको भवति धर्मतः ॥ २६ ॥

Segmented

पञ्चयज्ञान् तु यो मोहात् न करोति गृहाश्रमी तस्य न अयम् न च परो लोको भवति धर्मतः

Analysis

Word Lemma Parse
पञ्चयज्ञान् पञ्चयज्ञ pos=n,g=m,c=2,n=p
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
गृहाश्रमी गृहाश्रमिन् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
pos=i
परो पर pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
धर्मतः धर्म pos=n,g=m,c=5,n=s