Original

तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि ।प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ॥ २४ ॥

Segmented

तद् ब्रवीतु भवान् क्षिप्रम् किम् करोमि किम् इच्छसि प्रणयेन ब्रवीमि त्वाम् त्वम् हि नः शरण-आगतः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
प्रणयेन प्रणय pos=n,g=m,c=3,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
शरण शरण pos=n,comp=y
आगतः आगम् pos=va,g=m,c=1,n=s,f=part