Original

उवाच च स्वागतं ते ब्रूहि किं करवाण्यहम् ।संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥ २३ ॥

Segmented

उवाच च स्वागतम् ते ब्रूहि किम् करवाणि अहम् संतापः च न कर्तव्यः स्व-गृहे वर्तते भवान्

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
अहम् मद् pos=n,g=,c=1,n=s
संतापः संताप pos=n,g=m,c=1,n=s
pos=i
pos=i
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
स्व स्व pos=a,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s