Original

तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा ।पूजयामास यत्नेन स पक्षी पक्षिजीविनम् ॥ २२ ॥

Segmented

तम् वै शाकुनिकम् दृष्ट्वा विधि-दृष्टेन कर्मणा पूजयामास यत्नेन स पक्षी पक्षि-जीविनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
शाकुनिकम् शाकुनिक pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
यत्नेन यत्न pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
पक्षि पक्षिन् pos=n,comp=y
जीविनम् जीविन् pos=a,g=m,c=2,n=s