Original

स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् ।हर्षेण महता युक्तो बाष्पव्याकुललोचनः ॥ २१ ॥

Segmented

स पत्न्या वचनम् श्रुत्वा धर्म-युक्ति-समन्वितम् हर्षेण महता युक्तो बाष्प-व्याकुल-लोचनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पत्न्या पत्नी pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्म धर्म pos=n,comp=y
युक्ति युक्ति pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=2,n=s
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
बाष्प बाष्प pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s