Original

तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत ।प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ॥ २ ॥

Segmented

तस्य काल्यम् गता भार्या चरितुम् न अभ्यवर्तत प्राप्ताम् च रजनीम् दृष्ट्वा स पक्षी पर्यतप्यत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
काल्यम् काल्य pos=a,g=n,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
चरितुम् चर् pos=vi
pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
प्राप्ताम् प्राप् pos=va,g=f,c=2,n=s,f=part
pos=i
रजनीम् रजनी pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तद् pos=n,g=m,c=1,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
पर्यतप्यत परितप् pos=v,p=3,n=s,l=lan