Original

स त्वं संतानवानद्य पुत्रवानपि च द्विज ।तत्स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै ।पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा ॥ १९ ॥

Segmented

स त्वम् संतानवान् अद्य पुत्रवान् अपि च द्विज तत् स्व-देहे दयाम् त्यक्त्वा धर्म-अर्थौ परिगृह्य वै पूजाम् अस्मै प्रयुङ्क्ष्व त्वम् प्रीयेत अस्य मनो यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
संतानवान् संतानवत् pos=a,g=m,c=1,n=s
अद्य अद् pos=va,g=m,c=8,n=s,f=krtya
पुत्रवान् पुत्रवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
pos=i
द्विज द्विज pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
देहे देह pos=n,g=m,c=7,n=s
दयाम् दया pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
परिगृह्य परिग्रह् pos=vi
वै वै pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रयुङ्क्ष्व प्रयुज् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रीयेत प्री pos=v,p=3,n=s,l=vidhilin
अस्य इदम् pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
यथा यथा pos=i